B 451-17 Sāpiṇḍyanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/17
Title: Sāpiṇḍyanirṇaya
Dimensions: 25 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7551
Remarks:


Reel No. B 451-17 Inventory No. 61745

Title Sāpiṇḍyanirṇaya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 10.0 cm

Folios 11

Lines per Folio 9

Foliation figures in the upper left hand margin on the verso

Place of Deposit NAK

Accession No. 5/7551

Manuscript Features

Excerpts

Beginning

atha saptapaṃcamayoḥ sāpi[ṃ]ḍyaṃ varṇyate || piṃḍena saha vartaṃta iti sāpiṃḍāḥ sapiṃḍasyedaṃ sāpiṇḍyaṃ tadvividhaṃ gotre cānyagotre tatra sagotraviṣaye manur āha lepabhājaś caturthāyāḥ pitrādyāḥ piṃḍa ⟨ʼ⟩gagi(!)naḥ piṃḍadaḥ samas teṣāṃ sāpiṃḍyaṃ saptapauruṣam iti yanmanunoktaṃ ta.. ..dāti viṣaya(!)ṇva jñeyaṃ nānyatreti jñātivyatirikte [ʼ]pi sāpiṃḍyam anyathoktavān bhāṣyakāraḥ (fol. 1r1–4)

End

putreṣu vidyamāneṣu nāvyovaikārayet svadhāṃ ||

anukūlyaṃ hy aputrasya śrāddhaṃ kuryāt sanāthakaṃ ||

prāṇatyā yodhayed atra tīrthai [r]vā svagṛhe pi vā ||

pretakāryāṇi tatraiva kuryād anyatra naivalā ||

aputraviṣṭhā ||

patnī kuryād aputrasya putrikā putraṇva vā ||

kunīyān śrāta(!)jo vāpi putrādhavivarūa (fol. 11v6–9)

Colophon

 (fol. )

Microfilm Details

Reel No. B 451/17

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 26-05-2009

Bibliography