B 451-17 Sāpiṇḍyanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 451/17
Title: Sāpiṇḍyanirṇaya
Dimensions: 25 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7551
Remarks:
Reel No. B 451-17 Inventory No. 61745
Title Sāpiṇḍyanirṇaya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.0 x 10.0 cm
Folios 11
Lines per Folio 9
Foliation figures in the upper left hand margin on the verso
Place of Deposit NAK
Accession No. 5/7551
Manuscript Features
Excerpts
Beginning
atha saptapaṃcamayoḥ sāpi[ṃ]ḍyaṃ varṇyate || piṃḍena saha vartaṃta iti sāpiṃḍāḥ sapiṃḍasyedaṃ sāpiṇḍyaṃ tadvividhaṃ gotre cānyagotre tatra sagotraviṣaye manur āha lepabhājaś caturthāyāḥ pitrādyāḥ piṃḍa ⟨ʼ⟩gagi(!)naḥ piṃḍadaḥ samas teṣāṃ sāpiṃḍyaṃ saptapauruṣam iti yanmanunoktaṃ ta.. ..dāti viṣaya(!)ṇva jñeyaṃ nānyatreti jñātivyatirikte [ʼ]pi sāpiṃḍyam anyathoktavān bhāṣyakāraḥ (fol. 1r1–4)
End
putreṣu vidyamāneṣu nāvyovaikārayet svadhāṃ ||
anukūlyaṃ hy aputrasya śrāddhaṃ kuryāt sanāthakaṃ ||
prāṇatyā yodhayed atra tīrthai [r]vā svagṛhe pi vā ||
pretakāryāṇi tatraiva kuryād anyatra naivalā ||
aputraviṣṭhā ||
patnī kuryād aputrasya putrikā putraṇva vā ||
kunīyān śrāta(!)jo vāpi putrādhavivarūa (fol. 11v6–9)
Colophon
(fol. )
Microfilm Details
Reel No. B 451/17
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 26-05-2009
Bibliography